शव् धातुरूपाणि - शवँ गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशावीत् / अशावीद् / अशवीत् / अशवीद्
अशाविष्टाम् / अशविष्टाम्
अशाविषुः / अशविषुः
मध्यम
अशावीः / अशवीः
अशाविष्टम् / अशविष्टम्
अशाविष्ट / अशविष्ट
उत्तम
अशाविषम् / अशविषम्
अशाविष्व / अशविष्व
अशाविष्म / अशविष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशावि
अशविषाताम्
अशविषत
मध्यम
अशविष्ठाः
अशविषाथाम्
अशविढ्वम् / अशविध्वम्
उत्तम
अशविषि
अशविष्वहि
अशविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः