शव् धातुरूपाणि - शवँ गतौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शवति
शवतः
शवन्ति
मध्यम
शवसि
शवथः
शवथ
उत्तम
शवामि
शवावः
शवामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शव्यते
शव्येते
शव्यन्ते
मध्यम
शव्यसे
शव्येथे
शव्यध्वे
उत्तम
शव्ये
शव्यावहे
शव्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः