शव् धातुरूपाणि - शवँ गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशवत् / अशवद्
अशवताम्
अशवन्
मध्यम
अशवः
अशवतम्
अशवत
उत्तम
अशवम्
अशवाव
अशवाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशव्यत
अशव्येताम्
अशव्यन्त
मध्यम
अशव्यथाः
अशव्येथाम्
अशव्यध्वम्
उत्तम
अशव्ये
अशव्यावहि
अशव्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः