शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशम्बयिष्यत् / अशम्बयिष्यद्
अशम्बयिष्यताम्
अशम्बयिष्यन्
मध्यम
अशम्बयिष्यः
अशम्बयिष्यतम्
अशम्बयिष्यत
उत्तम
अशम्बयिष्यम्
अशम्बयिष्याव
अशम्बयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशम्बयिष्यत
अशम्बयिष्येताम्
अशम्बयिष्यन्त
मध्यम
अशम्बयिष्यथाः
अशम्बयिष्येथाम्
अशम्बयिष्यध्वम्
उत्तम
अशम्बयिष्ये
अशम्बयिष्यावहि
अशम्बयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशम्बिष्यत / अशम्बयिष्यत
अशम्बिष्येताम् / अशम्बयिष्येताम्
अशम्बिष्यन्त / अशम्बयिष्यन्त
मध्यम
अशम्बिष्यथाः / अशम्बयिष्यथाः
अशम्बिष्येथाम् / अशम्बयिष्येथाम्
अशम्बिष्यध्वम् / अशम्बयिष्यध्वम्
उत्तम
अशम्बिष्ये / अशम्बयिष्ये
अशम्बिष्यावहि / अशम्बयिष्यावहि
अशम्बिष्यामहि / अशम्बयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः