शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशशम्बत् / अशशम्बद्
अशशम्बताम्
अशशम्बन्
मध्यम
अशशम्बः
अशशम्बतम्
अशशम्बत
उत्तम
अशशम्बम्
अशशम्बाव
अशशम्बाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशशम्बत
अशशम्बेताम्
अशशम्बन्त
मध्यम
अशशम्बथाः
अशशम्बेथाम्
अशशम्बध्वम्
उत्तम
अशशम्बे
अशशम्बावहि
अशशम्बामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशम्बि
अशम्बिषाताम् / अशम्बयिषाताम्
अशम्बिषत / अशम्बयिषत
मध्यम
अशम्बिष्ठाः / अशम्बयिष्ठाः
अशम्बिषाथाम् / अशम्बयिषाथाम्
अशम्बिढ्वम् / अशम्बयिढ्वम् / अशम्बयिध्वम्
उत्तम
अशम्बिषि / अशम्बयिषि
अशम्बिष्वहि / अशम्बयिष्वहि
अशम्बिष्महि / अशम्बयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः