शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयति
शम्बयतः
शम्बयन्ति
मध्यम
शम्बयसि
शम्बयथः
शम्बयथ
उत्तम
शम्बयामि
शम्बयावः
शम्बयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शम्बयते
शम्बयेते
शम्बयन्ते
मध्यम
शम्बयसे
शम्बयेथे
शम्बयध्वे
उत्तम
शम्बये
शम्बयावहे
शम्बयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शम्ब्यते
शम्ब्येते
शम्ब्यन्ते
मध्यम
शम्ब्यसे
शम्ब्येथे
शम्ब्यध्वे
उत्तम
शम्ब्ये
शम्ब्यावहे
शम्ब्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः