शम्ब् धातुरूपाणि - शम्बँ सम्बन्धने च - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशम्बयत् / अशम्बयद्
अशम्बयताम्
अशम्बयन्
मध्यम
अशम्बयः
अशम्बयतम्
अशम्बयत
उत्तम
अशम्बयम्
अशम्बयाव
अशम्बयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशम्बयत
अशम्बयेताम्
अशम्बयन्त
मध्यम
अशम्बयथाः
अशम्बयेथाम्
अशम्बयध्वम्
उत्तम
अशम्बये
अशम्बयावहि
अशम्बयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशम्ब्यत
अशम्ब्येताम्
अशम्ब्यन्त
मध्यम
अशम्ब्यथाः
अशम्ब्येथाम्
अशम्ब्यध्वम्
उत्तम
अशम्ब्ये
अशम्ब्यावहि
अशम्ब्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः