शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशीशठत् / अशीशठद्
अशीशठताम्
अशीशठन्
मध्यम
अशीशठः
अशीशठतम्
अशीशठत
उत्तम
अशीशठम्
अशीशठाव
अशीशठाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशीशठत
अशीशठेताम्
अशीशठन्त
मध्यम
अशीशठथाः
अशीशठेथाम्
अशीशठध्वम्
उत्तम
अशीशठे
अशीशठावहि
अशीशठामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशाठि
अशाठिषाताम् / अशाठयिषाताम्
अशाठिषत / अशाठयिषत
मध्यम
अशाठिष्ठाः / अशाठयिष्ठाः
अशाठिषाथाम् / अशाठयिषाथाम्
अशाठिढ्वम् / अशाठयिढ्वम् / अशाठयिध्वम्
उत्तम
अशाठिषि / अशाठयिषि
अशाठिष्वहि / अशाठयिष्वहि
अशाठिष्महि / अशाठयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः