शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शाठयाञ्चकार / शाठयांचकार / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चक्रतुः / शाठयांचक्रतुः / शाठयाम्बभूवतुः / शाठयांबभूवतुः / शाठयामासतुः
शाठयाञ्चक्रुः / शाठयांचक्रुः / शाठयाम्बभूवुः / शाठयांबभूवुः / शाठयामासुः
मध्यम
शाठयाञ्चकर्थ / शाठयांचकर्थ / शाठयाम्बभूविथ / शाठयांबभूविथ / शाठयामासिथ
शाठयाञ्चक्रथुः / शाठयांचक्रथुः / शाठयाम्बभूवथुः / शाठयांबभूवथुः / शाठयामासथुः
शाठयाञ्चक्र / शाठयांचक्र / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
उत्तम
शाठयाञ्चकर / शाठयांचकर / शाठयाञ्चकार / शाठयांचकार / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चकृव / शाठयांचकृव / शाठयाम्बभूविव / शाठयांबभूविव / शाठयामासिव
शाठयाञ्चकृम / शाठयांचकृम / शाठयाम्बभूविम / शाठयांबभूविम / शाठयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चक्राते / शाठयांचक्राते / शाठयाम्बभूवतुः / शाठयांबभूवतुः / शाठयामासतुः
शाठयाञ्चक्रिरे / शाठयांचक्रिरे / शाठयाम्बभूवुः / शाठयांबभूवुः / शाठयामासुः
मध्यम
शाठयाञ्चकृषे / शाठयांचकृषे / शाठयाम्बभूविथ / शाठयांबभूविथ / शाठयामासिथ
शाठयाञ्चक्राथे / शाठयांचक्राथे / शाठयाम्बभूवथुः / शाठयांबभूवथुः / शाठयामासथुः
शाठयाञ्चकृढ्वे / शाठयांचकृढ्वे / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
उत्तम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूव / शाठयांबभूव / शाठयामास
शाठयाञ्चकृवहे / शाठयांचकृवहे / शाठयाम्बभूविव / शाठयांबभूविव / शाठयामासिव
शाठयाञ्चकृमहे / शाठयांचकृमहे / शाठयाम्बभूविम / शाठयांबभूविम / शाठयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूवे / शाठयांबभूवे / शाठयामाहे
शाठयाञ्चक्राते / शाठयांचक्राते / शाठयाम्बभूवाते / शाठयांबभूवाते / शाठयामासाते
शाठयाञ्चक्रिरे / शाठयांचक्रिरे / शाठयाम्बभूविरे / शाठयांबभूविरे / शाठयामासिरे
मध्यम
शाठयाञ्चकृषे / शाठयांचकृषे / शाठयाम्बभूविषे / शाठयांबभूविषे / शाठयामासिषे
शाठयाञ्चक्राथे / शाठयांचक्राथे / शाठयाम्बभूवाथे / शाठयांबभूवाथे / शाठयामासाथे
शाठयाञ्चकृढ्वे / शाठयांचकृढ्वे / शाठयाम्बभूविध्वे / शाठयांबभूविध्वे / शाठयाम्बभूविढ्वे / शाठयांबभूविढ्वे / शाठयामासिध्वे
उत्तम
शाठयाञ्चक्रे / शाठयांचक्रे / शाठयाम्बभूवे / शाठयांबभूवे / शाठयामाहे
शाठयाञ्चकृवहे / शाठयांचकृवहे / शाठयाम्बभूविवहे / शाठयांबभूविवहे / शाठयामासिवहे
शाठयाञ्चकृमहे / शाठयांचकृमहे / शाठयाम्बभूविमहे / शाठयांबभूविमहे / शाठयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः