शठ् धातुरूपाणि - शठँ असंस्कारगत्योः - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशाठयत् / अशाठयद्
अशाठयताम्
अशाठयन्
मध्यम
अशाठयः
अशाठयतम्
अशाठयत
उत्तम
अशाठयम्
अशाठयाव
अशाठयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशाठयत
अशाठयेताम्
अशाठयन्त
मध्यम
अशाठयथाः
अशाठयेथाम्
अशाठयध्वम्
उत्तम
अशाठये
अशाठयावहि
अशाठयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशाठ्यत
अशाठ्येताम्
अशाठ्यन्त
मध्यम
अशाठ्यथाः
अशाठ्येथाम्
अशाठ्यध्वम्
उत्तम
अशाठ्ये
अशाठ्यावहि
अशाठ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः