व्यप् धातुरूपाणि - व्यपँ क्षेपे - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्याप्यात् / व्याप्याद्
व्याप्यास्ताम्
व्याप्यासुः
मध्यम
व्याप्याः
व्याप्यास्तम्
व्याप्यास्त
उत्तम
व्याप्यासम्
व्याप्यास्व
व्याप्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यापयिषीष्ट
व्यापयिषीयास्ताम्
व्यापयिषीरन्
मध्यम
व्यापयिषीष्ठाः
व्यापयिषीयास्थाम्
व्यापयिषीढ्वम् / व्यापयिषीध्वम्
उत्तम
व्यापयिषीय
व्यापयिषीवहि
व्यापयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यापिषीष्ट / व्यापयिषीष्ट
व्यापिषीयास्ताम् / व्यापयिषीयास्ताम्
व्यापिषीरन् / व्यापयिषीरन्
मध्यम
व्यापिषीष्ठाः / व्यापयिषीष्ठाः
व्यापिषीयास्थाम् / व्यापयिषीयास्थाम्
व्यापिषीध्वम् / व्यापयिषीढ्वम् / व्यापयिषीध्वम्
उत्तम
व्यापिषीय / व्यापयिषीय
व्यापिषीवहि / व्यापयिषीवहि
व्यापिषीमहि / व्यापयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः