वेथ् + णिच् धातुरूपाणि - वेथृँ याचने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेथयाञ्चकार / वेथयांचकार / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्रतुः / वेथयांचक्रतुः / वेथयाम्बभूवतुः / वेथयांबभूवतुः / वेथयामासतुः
वेथयाञ्चक्रुः / वेथयांचक्रुः / वेथयाम्बभूवुः / वेथयांबभूवुः / वेथयामासुः
मध्यम
वेथयाञ्चकर्थ / वेथयांचकर्थ / वेथयाम्बभूविथ / वेथयांबभूविथ / वेथयामासिथ
वेथयाञ्चक्रथुः / वेथयांचक्रथुः / वेथयाम्बभूवथुः / वेथयांबभूवथुः / वेथयामासथुः
वेथयाञ्चक्र / वेथयांचक्र / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
उत्तम
वेथयाञ्चकर / वेथयांचकर / वेथयाञ्चकार / वेथयांचकार / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चकृव / वेथयांचकृव / वेथयाम्बभूविव / वेथयांबभूविव / वेथयामासिव
वेथयाञ्चकृम / वेथयांचकृम / वेथयाम्बभूविम / वेथयांबभूविम / वेथयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्राते / वेथयांचक्राते / वेथयाम्बभूवतुः / वेथयांबभूवतुः / वेथयामासतुः
वेथयाञ्चक्रिरे / वेथयांचक्रिरे / वेथयाम्बभूवुः / वेथयांबभूवुः / वेथयामासुः
मध्यम
वेथयाञ्चकृषे / वेथयांचकृषे / वेथयाम्बभूविथ / वेथयांबभूविथ / वेथयामासिथ
वेथयाञ्चक्राथे / वेथयांचक्राथे / वेथयाम्बभूवथुः / वेथयांबभूवथुः / वेथयामासथुः
वेथयाञ्चकृढ्वे / वेथयांचकृढ्वे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
उत्तम
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चकृवहे / वेथयांचकृवहे / वेथयाम्बभूविव / वेथयांबभूविव / वेथयामासिव
वेथयाञ्चकृमहे / वेथयांचकृमहे / वेथयाम्बभूविम / वेथयांबभूविम / वेथयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूवे / वेथयांबभूवे / वेथयामाहे
वेथयाञ्चक्राते / वेथयांचक्राते / वेथयाम्बभूवाते / वेथयांबभूवाते / वेथयामासाते
वेथयाञ्चक्रिरे / वेथयांचक्रिरे / वेथयाम्बभूविरे / वेथयांबभूविरे / वेथयामासिरे
मध्यम
वेथयाञ्चकृषे / वेथयांचकृषे / वेथयाम्बभूविषे / वेथयांबभूविषे / वेथयामासिषे
वेथयाञ्चक्राथे / वेथयांचक्राथे / वेथयाम्बभूवाथे / वेथयांबभूवाथे / वेथयामासाथे
वेथयाञ्चकृढ्वे / वेथयांचकृढ्वे / वेथयाम्बभूविध्वे / वेथयांबभूविध्वे / वेथयाम्बभूविढ्वे / वेथयांबभूविढ्वे / वेथयामासिध्वे
उत्तम
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूवे / वेथयांबभूवे / वेथयामाहे
वेथयाञ्चकृवहे / वेथयांचकृवहे / वेथयाम्बभूविवहे / वेथयांबभूविवहे / वेथयामासिवहे
वेथयाञ्चकृमहे / वेथयांचकृमहे / वेथयाम्बभूविमहे / वेथयांबभूविमहे / वेथयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः