वॄ धातुरूपाणि - वॄञ् वरणे - क्र्यादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवारीत् / अवारीद्
अवारिष्टाम्
अवारिषुः
मध्यम
अवारीः
अवारिष्टम्
अवारिष्ट
उत्तम
अवारिषम्
अवारिष्व
अवारिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवरीष्ट / अवरिष्ट / अवूर्ष्ट
अवरीषाताम् / अवरिषाताम् / अवूर्षाताम्
अवरीषत / अवरिषत / अवूर्षत
मध्यम
अवरीष्ठाः / अवरिष्ठाः / अवूर्ष्ठाः
अवरीषाथाम् / अवरिषाथाम् / अवूर्षाथाम्
अवरीढ्वम् / अवरीध्वम् / अवरिढ्वम् / अवरिध्वम् / अवुर्ढ्वम्
उत्तम
अवरीषि / अवरिषि / अवूर्षि
अवरीष्वहि / अवरिष्वहि / अवूर्ष्वहि
अवरीष्महि / अवरिष्महि / अवूर्ष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवारि
अवारिषाताम् / अवरीषाताम् / अवरिषाताम् / अवूर्षाताम्
अवारिषत / अवरीषत / अवरिषत / अवूर्षत
मध्यम
अवारिष्ठाः / अवरीष्ठाः / अवरिष्ठाः / अवूर्ष्ठाः
अवारिषाथाम् / अवरीषाथाम् / अवरिषाथाम् / अवूर्षाथाम्
अवारिढ्वम् / अवारिध्वम् / अवरीढ्वम् / अवरीध्वम् / अवरिढ्वम् / अवरिध्वम् / अवुर्ढ्वम्
उत्तम
अवारिषि / अवरीषि / अवरिषि / अवूर्षि
अवारिष्वहि / अवरीष्वहि / अवरिष्वहि / अवूर्ष्वहि
अवारिष्महि / अवरीष्महि / अवरिष्महि / अवूर्ष्महि
 


सनादि प्रत्ययाः

उपसर्गाः