वॄ धातुरूपाणि - वॄञ् वरणे - क्र्यादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वूर्यात् / वूर्याद्
वूर्यास्ताम्
वूर्यासुः
मध्यम
वूर्याः
वूर्यास्तम्
वूर्यास्त
उत्तम
वूर्यासम्
वूर्यास्व
वूर्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरिषीष्ट / वूर्षीष्ट
वरिषीयास्ताम् / वूर्षीयास्ताम्
वरिषीरन् / वूर्षीरन्
मध्यम
वरिषीष्ठाः / वूर्षीष्ठाः
वरिषीयास्थाम् / वूर्षीयास्थाम्
वरिषीढ्वम् / वरिषीध्वम् / वूर्षीढ्वम्
उत्तम
वरिषीय / वूर्षीय
वरिषीवहि / वूर्षीवहि
वरिषीमहि / वूर्षीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वारिषीष्ट / वरिषीष्ट / वूर्षीष्ट
वारिषीयास्ताम् / वरिषीयास्ताम् / वूर्षीयास्ताम्
वारिषीरन् / वरिषीरन् / वूर्षीरन्
मध्यम
वारिषीष्ठाः / वरिषीष्ठाः / वूर्षीष्ठाः
वारिषीयास्थाम् / वरिषीयास्थाम् / वूर्षीयास्थाम्
वारिषीढ्वम् / वारिषीध्वम् / वरिषीढ्वम् / वरिषीध्वम् / वूर्षीढ्वम्
उत्तम
वारिषीय / वरिषीय / वूर्षीय
वारिषीवहि / वरिषीवहि / वूर्षीवहि
वारिषीमहि / वरिषीमहि / वूर्षीमहि
 


सनादि प्रत्ययाः

उपसर्गाः