वृश् धातुरूपाणि - वृशँ वरणे - दिवादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ववर्श
ववृशतुः
ववृशुः
मध्यम
ववर्शिथ
ववृशथुः
ववृश
उत्तम
ववर्श
ववृशिव
ववृशिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ववृशे
ववृशाते
ववृशिरे
मध्यम
ववृशिषे
ववृशाथे
ववृशिध्वे
उत्तम
ववृशे
ववृशिवहे
ववृशिमहे
 


सनादि प्रत्ययाः

उपसर्गाः