वृध् धातुरूपाणि - लुङ् लकारः

वृधुँ वृधौ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवृधत् / अवृधद्
अवृधताम्
अवृधन्
मध्यम
अवृधः
अवृधतम्
अवृधत
उत्तम
अवृधम्
अवृधाव
अवृधाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवर्धिष्ट
अवर्धिषाताम्
अवर्धिषत
मध्यम
अवर्धिष्ठाः
अवर्धिषाथाम्
अवर्धिढ्वम्
उत्तम
अवर्धिषि
अवर्धिष्वहि
अवर्धिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवर्धि
अवर्धिषाताम्
अवर्धिषत
मध्यम
अवर्धिष्ठाः
अवर्धिषाथाम्
अवर्धिढ्वम्
उत्तम
अवर्धिषि
अवर्धिष्वहि
अवर्धिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः