वृक् + यङ्लुक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वरीवृक्यात् / वरीवृक्याद् / वरिवृक्यात् / वरिवृक्याद् / वर्वृक्यात् / वर्वृक्याद्
वरीवृक्याताम् / वरिवृक्याताम् / वर्वृक्याताम्
वरीवृक्युः / वरिवृक्युः / वर्वृक्युः
मध्यम
वरीवृक्याः / वरिवृक्याः / वर्वृक्याः
वरीवृक्यातम् / वरिवृक्यातम् / वर्वृक्यातम्
वरीवृक्यात / वरिवृक्यात / वर्वृक्यात
उत्तम
वरीवृक्याम् / वरिवृक्याम् / वर्वृक्याम्
वरीवृक्याव / वरिवृक्याव / वर्वृक्याव
वरीवृक्याम / वरिवृक्याम / वर्वृक्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरीवृक्येत / वरिवृक्येत / वर्वृक्येत
वरीवृक्येयाताम् / वरिवृक्येयाताम् / वर्वृक्येयाताम्
वरीवृक्येरन् / वरिवृक्येरन् / वर्वृक्येरन्
मध्यम
वरीवृक्येथाः / वरिवृक्येथाः / वर्वृक्येथाः
वरीवृक्येयाथाम् / वरिवृक्येयाथाम् / वर्वृक्येयाथाम्
वरीवृक्येध्वम् / वरिवृक्येध्वम् / वर्वृक्येध्वम्
उत्तम
वरीवृक्येय / वरिवृक्येय / वर्वृक्येय
वरीवृक्येवहि / वरिवृक्येवहि / वर्वृक्येवहि
वरीवृक्येमहि / वरिवृक्येमहि / वर्वृक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः