वि + पञ्च् धातुरूपाणि - पचिँ व्यक्तीकरणे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यपञ्चत
व्यपञ्चेताम्
व्यपञ्चन्त
मध्यम
व्यपञ्चथाः
व्यपञ्चेथाम्
व्यपञ्चध्वम्
उत्तम
व्यपञ्चे
व्यपञ्चावहि
व्यपञ्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यपञ्च्यत
व्यपञ्च्येताम्
व्यपञ्च्यन्त
मध्यम
व्यपञ्च्यथाः
व्यपञ्च्येथाम्
व्यपञ्च्यध्वम्
उत्तम
व्यपञ्च्ये
व्यपञ्च्यावहि
व्यपञ्च्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः