वि + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्यघाघीत् / व्यघाघीद् / व्यघघीत् / व्यघघीद्
व्यघाघिष्टाम् / व्यघघिष्टाम्
व्यघाघिषुः / व्यघघिषुः
मध्यम
व्यघाघीः / व्यघघीः
व्यघाघिष्टम् / व्यघघिष्टम्
व्यघाघिष्ट / व्यघघिष्ट
उत्तम
व्यघाघिषम् / व्यघघिषम्
व्यघाघिष्व / व्यघघिष्व
व्यघाघिष्म / व्यघघिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यघाघि
व्यघघिषाताम्
व्यघघिषत
मध्यम
व्यघघिष्ठाः
व्यघघिषाथाम्
व्यघघिढ्वम्
उत्तम
व्यघघिषि
व्यघघिष्वहि
व्यघघिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः