विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विष्कयिष्यते
विष्कयिष्येते
विष्कयिष्यन्ते
मध्यम
विष्कयिष्यसे
विष्कयिष्येथे
विष्कयिष्यध्वे
उत्तम
विष्कयिष्ये
विष्कयिष्यावहे
विष्कयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विष्किष्यते / विष्कयिष्यते
विष्किष्येते / विष्कयिष्येते
विष्किष्यन्ते / विष्कयिष्यन्ते
मध्यम
विष्किष्यसे / विष्कयिष्यसे
विष्किष्येथे / विष्कयिष्येथे
विष्किष्यध्वे / विष्कयिष्यध्वे
उत्तम
विष्किष्ये / विष्कयिष्ये
विष्किष्यावहे / विष्कयिष्यावहे
विष्किष्यामहे / विष्कयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः