विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अविष्कयिष्यत
अविष्कयिष्येताम्
अविष्कयिष्यन्त
मध्यम
अविष्कयिष्यथाः
अविष्कयिष्येथाम्
अविष्कयिष्यध्वम्
उत्तम
अविष्कयिष्ये
अविष्कयिष्यावहि
अविष्कयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अविष्किष्यत / अविष्कयिष्यत
अविष्किष्येताम् / अविष्कयिष्येताम्
अविष्किष्यन्त / अविष्कयिष्यन्त
मध्यम
अविष्किष्यथाः / अविष्कयिष्यथाः
अविष्किष्येथाम् / अविष्कयिष्येथाम्
अविष्किष्यध्वम् / अविष्कयिष्यध्वम्
उत्तम
अविष्किष्ये / अविष्कयिष्ये
अविष्किष्यावहि / अविष्कयिष्यावहि
अविष्किष्यामहि / अविष्कयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः