विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विष्कयिता
विष्कयितारौ
विष्कयितारः
मध्यम
विष्कयितासे
विष्कयितासाथे
विष्कयिताध्वे
उत्तम
विष्कयिताहे
विष्कयितास्वहे
विष्कयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विष्किता / विष्कयिता
विष्कितारौ / विष्कयितारौ
विष्कितारः / विष्कयितारः
मध्यम
विष्कितासे / विष्कयितासे
विष्कितासाथे / विष्कयितासाथे
विष्किताध्वे / विष्कयिताध्वे
उत्तम
विष्किताहे / विष्कयिताहे
विष्कितास्वहे / विष्कयितास्वहे
विष्कितास्महे / विष्कयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः