विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अविविष्कत
अविविष्केताम्
अविविष्कन्त
मध्यम
अविविष्कथाः
अविविष्केथाम्
अविविष्कध्वम्
उत्तम
अविविष्के
अविविष्कावहि
अविविष्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अविष्कि
अविष्किषाताम् / अविष्कयिषाताम्
अविष्किषत / अविष्कयिषत
मध्यम
अविष्किष्ठाः / अविष्कयिष्ठाः
अविष्किषाथाम् / अविष्कयिषाथाम्
अविष्किढ्वम् / अविष्कयिढ्वम् / अविष्कयिध्वम्
उत्तम
अविष्किषि / अविष्कयिषि
अविष्किष्वहि / अविष्कयिष्वहि
अविष्किष्महि / अविष्कयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः