विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अविष्कयत
अविष्कयेताम्
अविष्कयन्त
मध्यम
अविष्कयथाः
अविष्कयेथाम्
अविष्कयध्वम्
उत्तम
अविष्कये
अविष्कयावहि
अविष्कयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अविष्क्यत
अविष्क्येताम्
अविष्क्यन्त
मध्यम
अविष्क्यथाः
अविष्क्येथाम्
अविष्क्यध्वम्
उत्तम
अविष्क्ये
अविष्क्यावहि
अविष्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः