विष्क् धातुरूपाणि - विष्कँ हिंसायाम् - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विष्कयिषीष्ट
विष्कयिषीयास्ताम्
विष्कयिषीरन्
मध्यम
विष्कयिषीष्ठाः
विष्कयिषीयास्थाम्
विष्कयिषीढ्वम् / विष्कयिषीध्वम्
उत्तम
विष्कयिषीय
विष्कयिषीवहि
विष्कयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विष्किषीष्ट / विष्कयिषीष्ट
विष्किषीयास्ताम् / विष्कयिषीयास्ताम्
विष्किषीरन् / विष्कयिषीरन्
मध्यम
विष्किषीष्ठाः / विष्कयिषीष्ठाः
विष्किषीयास्थाम् / विष्कयिषीयास्थाम्
विष्किषीध्वम् / विष्कयिषीढ्वम् / विष्कयिषीध्वम्
उत्तम
विष्किषीय / विष्कयिषीय
विष्किषीवहि / विष्कयिषीवहि
विष्किषीमहि / विष्कयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः