विद् धातुरूपाणि - लोट् लकारः

विदँ ज्ञाने - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
विदाङ्कुरुतात् / विदाङ्कुरुताद् / विदाङ्करोतु / वित्तात् / वित्ताद् / वेत्तु
विदाङ्कुरुताम् / वित्ताम्
विदाङ्कुर्वन्तु / विदन्तु
मध्यम
विदाङ्कुरुतात् / विदाङ्कुरुताद् / विदाङ्कुरु / वित्तात् / वित्ताद् / विद्धि
विदाङ्कुरुतम् / वित्तम्
विदाङ्कुरुत / वित्त
उत्तम
विदाङ्करवाणि / वेदानि
विदाङ्करवाव / वेदाव
विदाङ्करवाम / वेदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विद्यताम्
विद्येताम्
विद्यन्ताम्
मध्यम
विद्यस्व
विद्येथाम्
विद्यध्वम्
उत्तम
विद्यै
विद्यावहै
विद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः