विथ् + सन् धातुरूपाणि - विथृँ याचने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अविविथिषिष्ट / अविवेथिषिष्ट
अविविथिषिषाताम् / अविवेथिषिषाताम्
अविविथिषिषत / अविवेथिषिषत
मध्यम
अविविथिषिष्ठाः / अविवेथिषिष्ठाः
अविविथिषिषाथाम् / अविवेथिषिषाथाम्
अविविथिषिढ्वम् / अविवेथिषिढ्वम्
उत्तम
अविविथिषिषि / अविवेथिषिषि
अविविथिषिष्वहि / अविवेथिषिष्वहि
अविविथिषिष्महि / अविवेथिषिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अविविथिषि / अविवेथिषि
अविविथिषिषाताम् / अविवेथिषिषाताम्
अविविथिषिषत / अविवेथिषिषत
मध्यम
अविविथिषिष्ठाः / अविवेथिषिष्ठाः
अविविथिषिषाथाम् / अविवेथिषिषाथाम्
अविविथिषिढ्वम् / अविवेथिषिढ्वम्
उत्तम
अविविथिषिषि / अविवेथिषिषि
अविविथिषिष्वहि / अविवेथिषिष्वहि
अविविथिषिष्महि / अविवेथिषिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः