वस्क् + सन् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवस्किषिषीष्ट
विवस्किषिषीयास्ताम्
विवस्किषिषीरन्
मध्यम
विवस्किषिषीष्ठाः
विवस्किषिषीयास्थाम्
विवस्किषिषीध्वम्
उत्तम
विवस्किषिषीय
विवस्किषिषीवहि
विवस्किषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवस्किषिषीष्ट
विवस्किषिषीयास्ताम्
विवस्किषिषीरन्
मध्यम
विवस्किषिषीष्ठाः
विवस्किषिषीयास्थाम्
विवस्किषिषीध्वम्
उत्तम
विवस्किषिषीय
विवस्किषिषीवहि
विवस्किषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः