वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ववल्ग
ववल्गतुः
ववल्गुः
मध्यम
ववल्गिथ
ववल्गथुः
ववल्ग
उत्तम
ववल्ग
ववल्गिव
ववल्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ववल्गे
ववल्गाते
ववल्गिरे
मध्यम
ववल्गिषे
ववल्गाथे
ववल्गिध्वे
उत्तम
ववल्गे
ववल्गिवहे
ववल्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः