वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ववर्चे
ववर्चाते
ववर्चिरे
मध्यम
ववर्चिषे
ववर्चाथे
ववर्चिध्वे
उत्तम
ववर्चे
ववर्चिवहे
ववर्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ववर्चे
ववर्चाते
ववर्चिरे
मध्यम
ववर्चिषे
ववर्चाथे
ववर्चिध्वे
उत्तम
ववर्चे
ववर्चिवहे
ववर्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः