वभ्र् धातुरूपाणि - वभ्रँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवभ्रीत् / अवभ्रीद्
अवभ्रिष्टाम्
अवभ्रिषुः
मध्यम
अवभ्रीः
अवभ्रिष्टम्
अवभ्रिष्ट
उत्तम
अवभ्रिषम्
अवभ्रिष्व
अवभ्रिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवभ्रि
अवभ्रिषाताम्
अवभ्रिषत
मध्यम
अवभ्रिष्ठाः
अवभ्रिषाथाम्
अवभ्रिढ्वम् / अवभ्रिध्वम्
उत्तम
अवभ्रिषि
अवभ्रिष्वहि
अवभ्रिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः