वभ्र् धातुरूपाणि - वभ्रँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ववभ्र
ववभ्रतुः
ववभ्रुः
मध्यम
ववभ्रिथ
ववभ्रथुः
ववभ्र
उत्तम
ववभ्र
ववभ्रिव
ववभ्रिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ववभ्रे
ववभ्राते
ववभ्रिरे
मध्यम
ववभ्रिषे
ववभ्राथे
ववभ्रिढ्वे / ववभ्रिध्वे
उत्तम
ववभ्रे
ववभ्रिवहे
ववभ्रिमहे
 


सनादि प्रत्ययाः

उपसर्गाः