वण् धातुरूपाणि - वणँ शब्दार्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वणतात् / वणताद् / वणतु
वणताम्
वणन्तु
मध्यम
वणतात् / वणताद् / वण
वणतम्
वणत
उत्तम
वणानि
वणाव
वणाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वण्यताम्
वण्येताम्
वण्यन्ताम्
मध्यम
वण्यस्व
वण्येथाम्
वण्यध्वम्
उत्तम
वण्यै
वण्यावहै
वण्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः