वण् धातुरूपाणि - वणँ शब्दार्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवणिष्यत् / अवणिष्यद्
अवणिष्यताम्
अवणिष्यन्
मध्यम
अवणिष्यः
अवणिष्यतम्
अवणिष्यत
उत्तम
अवणिष्यम्
अवणिष्याव
अवणिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवणिष्यत
अवणिष्येताम्
अवणिष्यन्त
मध्यम
अवणिष्यथाः
अवणिष्येथाम्
अवणिष्यध्वम्
उत्तम
अवणिष्ये
अवणिष्यावहि
अवणिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः