वण् धातुरूपाणि - वणँ शब्दार्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ववाण
ववणतुः
ववणुः
मध्यम
ववणिथ
ववणथुः
ववण
उत्तम
ववण / ववाण
ववणिव
ववणिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ववणे
ववणाते
ववणिरे
मध्यम
ववणिषे
ववणाथे
ववणिध्वे
उत्तम
ववणे
ववणिवहे
ववणिमहे
 


सनादि प्रत्ययाः

उपसर्गाः