वण् धातुरूपाणि - वणँ शब्दार्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वणति
वणतः
वणन्ति
मध्यम
वणसि
वणथः
वणथ
उत्तम
वणामि
वणावः
वणामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वण्यते
वण्येते
वण्यन्ते
मध्यम
वण्यसे
वण्येथे
वण्यध्वे
उत्तम
वण्ये
वण्यावहे
वण्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः