वण् धातुरूपाणि - वणँ शब्दार्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवणत् / अवणद्
अवणताम्
अवणन्
मध्यम
अवणः
अवणतम्
अवणत
उत्तम
अवणम्
अवणाव
अवणाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवण्यत
अवण्येताम्
अवण्यन्त
मध्यम
अवण्यथाः
अवण्येथाम्
अवण्यध्वम्
उत्तम
अवण्ये
अवण्यावहि
अवण्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः