वञ्च् धातुरूपाणि - लिट् लकारः

वञ्चुँ प्रलम्भने - चुरादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वञ्चयाञ्चक्रे / वञ्चयांचक्रे / वञ्चयाम्बभूव / वञ्चयांबभूव / वञ्चयामास / ववञ्चे
वञ्चयाञ्चक्राते / वञ्चयांचक्राते / वञ्चयाम्बभूवतुः / वञ्चयांबभूवतुः / वञ्चयामासतुः / ववञ्चाते
वञ्चयाञ्चक्रिरे / वञ्चयांचक्रिरे / वञ्चयाम्बभूवुः / वञ्चयांबभूवुः / वञ्चयामासुः / ववञ्चिरे
मध्यम
वञ्चयाञ्चकृषे / वञ्चयांचकृषे / वञ्चयाम्बभूविथ / वञ्चयांबभूविथ / वञ्चयामासिथ / ववञ्चिषे
वञ्चयाञ्चक्राथे / वञ्चयांचक्राथे / वञ्चयाम्बभूवथुः / वञ्चयांबभूवथुः / वञ्चयामासथुः / ववञ्चाथे
वञ्चयाञ्चकृढ्वे / वञ्चयांचकृढ्वे / वञ्चयाम्बभूव / वञ्चयांबभूव / वञ्चयामास / ववञ्चिध्वे
उत्तम
वञ्चयाञ्चक्रे / वञ्चयांचक्रे / वञ्चयाम्बभूव / वञ्चयांबभूव / वञ्चयामास / ववञ्चे
वञ्चयाञ्चकृवहे / वञ्चयांचकृवहे / वञ्चयाम्बभूविव / वञ्चयांबभूविव / वञ्चयामासिव / ववञ्चिवहे
वञ्चयाञ्चकृमहे / वञ्चयांचकृमहे / वञ्चयाम्बभूविम / वञ्चयांबभूविम / वञ्चयामासिम / ववञ्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वञ्चयाञ्चक्रे / वञ्चयांचक्रे / वञ्चयाम्बभूवे / वञ्चयांबभूवे / वञ्चयामाहे / ववञ्चे
वञ्चयाञ्चक्राते / वञ्चयांचक्राते / वञ्चयाम्बभूवाते / वञ्चयांबभूवाते / वञ्चयामासाते / ववञ्चाते
वञ्चयाञ्चक्रिरे / वञ्चयांचक्रिरे / वञ्चयाम्बभूविरे / वञ्चयांबभूविरे / वञ्चयामासिरे / ववञ्चिरे
मध्यम
वञ्चयाञ्चकृषे / वञ्चयांचकृषे / वञ्चयाम्बभूविषे / वञ्चयांबभूविषे / वञ्चयामासिषे / ववञ्चिषे
वञ्चयाञ्चक्राथे / वञ्चयांचक्राथे / वञ्चयाम्बभूवाथे / वञ्चयांबभूवाथे / वञ्चयामासाथे / ववञ्चाथे
वञ्चयाञ्चकृढ्वे / वञ्चयांचकृढ्वे / वञ्चयाम्बभूविध्वे / वञ्चयांबभूविध्वे / वञ्चयाम्बभूविढ्वे / वञ्चयांबभूविढ्वे / वञ्चयामासिध्वे / ववञ्चिध्वे
उत्तम
वञ्चयाञ्चक्रे / वञ्चयांचक्रे / वञ्चयाम्बभूवे / वञ्चयांबभूवे / वञ्चयामाहे / ववञ्चे
वञ्चयाञ्चकृवहे / वञ्चयांचकृवहे / वञ्चयाम्बभूविवहे / वञ्चयांबभूविवहे / वञ्चयामासिवहे / ववञ्चिवहे
वञ्चयाञ्चकृमहे / वञ्चयांचकृमहे / वञ्चयाम्बभूविमहे / वञ्चयांबभूविमहे / वञ्चयामासिमहे / ववञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः