वञ्च् धातुरूपाणि - लट् लकारः

वञ्चुँ प्रलम्भने - चुरादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वञ्चयते / वञ्चते
वञ्चयेते / वञ्चेते
वञ्चयन्ते / वञ्चन्ते
मध्यम
वञ्चयसे / वञ्चसे
वञ्चयेथे / वञ्चेथे
वञ्चयध्वे / वञ्चध्वे
उत्तम
वञ्चये / वञ्चे
वञ्चयावहे / वञ्चावहे
वञ्चयामहे / वञ्चामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वञ्च्यते / वच्यते
वञ्च्येते / वच्येते
वञ्च्यन्ते / वच्यन्ते
मध्यम
वञ्च्यसे / वच्यसे
वञ्च्येथे / वच्येथे
वञ्च्यध्वे / वच्यध्वे
उत्तम
वञ्च्ये / वच्ये
वञ्च्यावहे / वच्यावहे
वञ्च्यामहे / वच्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः