वञ्च् धातुरूपाणि - लङ् लकारः

वञ्चुँ प्रलम्भने - चुरादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवञ्चयत / अवञ्चत
अवञ्चयेताम् / अवञ्चेताम्
अवञ्चयन्त / अवञ्चन्त
मध्यम
अवञ्चयथाः / अवञ्चथाः
अवञ्चयेथाम् / अवञ्चेथाम्
अवञ्चयध्वम् / अवञ्चध्वम्
उत्तम
अवञ्चये / अवञ्चे
अवञ्चयावहि / अवञ्चावहि
अवञ्चयामहि / अवञ्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवञ्च्यत / अवच्यत
अवञ्च्येताम् / अवच्येताम्
अवञ्च्यन्त / अवच्यन्त
मध्यम
अवञ्च्यथाः / अवच्यथाः
अवञ्च्येथाम् / अवच्येथाम्
अवञ्च्यध्वम् / अवच्यध्वम्
उत्तम
अवञ्च्ये / अवच्ये
अवञ्च्यावहि / अवच्यावहि
अवञ्च्यामहि / अवच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः