वञ्च् धातुरूपाणि - आशीर्लिङ् लकारः

वञ्चुँ प्रलम्भने - चुरादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वञ्चयिषीष्ट / वञ्चिषीष्ट
वञ्चयिषीयास्ताम् / वञ्चिषीयास्ताम्
वञ्चयिषीरन् / वञ्चिषीरन्
मध्यम
वञ्चयिषीष्ठाः / वञ्चिषीष्ठाः
वञ्चयिषीयास्थाम् / वञ्चिषीयास्थाम्
वञ्चयिषीढ्वम् / वञ्चयिषीध्वम् / वञ्चिषीध्वम्
उत्तम
वञ्चयिषीय / वञ्चिषीय
वञ्चयिषीवहि / वञ्चिषीवहि
वञ्चयिषीमहि / वञ्चिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वञ्चिषीष्ट / वञ्चयिषीष्ट
वञ्चिषीयास्ताम् / वञ्चयिषीयास्ताम्
वञ्चिषीरन् / वञ्चयिषीरन्
मध्यम
वञ्चिषीष्ठाः / वञ्चयिषीष्ठाः
वञ्चिषीयास्थाम् / वञ्चयिषीयास्थाम्
वञ्चिषीध्वम् / वञ्चयिषीढ्वम् / वञ्चयिषीध्वम्
उत्तम
वञ्चिषीय / वञ्चयिषीय
वञ्चिषीवहि / वञ्चयिषीवहि
वञ्चिषीमहि / वञ्चयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः