वख् + णिच् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वाखयाञ्चकार / वाखयांचकार / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चक्रतुः / वाखयांचक्रतुः / वाखयाम्बभूवतुः / वाखयांबभूवतुः / वाखयामासतुः
वाखयाञ्चक्रुः / वाखयांचक्रुः / वाखयाम्बभूवुः / वाखयांबभूवुः / वाखयामासुः
मध्यम
वाखयाञ्चकर्थ / वाखयांचकर्थ / वाखयाम्बभूविथ / वाखयांबभूविथ / वाखयामासिथ
वाखयाञ्चक्रथुः / वाखयांचक्रथुः / वाखयाम्बभूवथुः / वाखयांबभूवथुः / वाखयामासथुः
वाखयाञ्चक्र / वाखयांचक्र / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
उत्तम
वाखयाञ्चकर / वाखयांचकर / वाखयाञ्चकार / वाखयांचकार / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चकृव / वाखयांचकृव / वाखयाम्बभूविव / वाखयांबभूविव / वाखयामासिव
वाखयाञ्चकृम / वाखयांचकृम / वाखयाम्बभूविम / वाखयांबभूविम / वाखयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वाखयाञ्चक्रे / वाखयांचक्रे / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चक्राते / वाखयांचक्राते / वाखयाम्बभूवतुः / वाखयांबभूवतुः / वाखयामासतुः
वाखयाञ्चक्रिरे / वाखयांचक्रिरे / वाखयाम्बभूवुः / वाखयांबभूवुः / वाखयामासुः
मध्यम
वाखयाञ्चकृषे / वाखयांचकृषे / वाखयाम्बभूविथ / वाखयांबभूविथ / वाखयामासिथ
वाखयाञ्चक्राथे / वाखयांचक्राथे / वाखयाम्बभूवथुः / वाखयांबभूवथुः / वाखयामासथुः
वाखयाञ्चकृढ्वे / वाखयांचकृढ्वे / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
उत्तम
वाखयाञ्चक्रे / वाखयांचक्रे / वाखयाम्बभूव / वाखयांबभूव / वाखयामास
वाखयाञ्चकृवहे / वाखयांचकृवहे / वाखयाम्बभूविव / वाखयांबभूविव / वाखयामासिव
वाखयाञ्चकृमहे / वाखयांचकृमहे / वाखयाम्बभूविम / वाखयांबभूविम / वाखयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वाखयाञ्चक्रे / वाखयांचक्रे / वाखयाम्बभूवे / वाखयांबभूवे / वाखयामाहे
वाखयाञ्चक्राते / वाखयांचक्राते / वाखयाम्बभूवाते / वाखयांबभूवाते / वाखयामासाते
वाखयाञ्चक्रिरे / वाखयांचक्रिरे / वाखयाम्बभूविरे / वाखयांबभूविरे / वाखयामासिरे
मध्यम
वाखयाञ्चकृषे / वाखयांचकृषे / वाखयाम्बभूविषे / वाखयांबभूविषे / वाखयामासिषे
वाखयाञ्चक्राथे / वाखयांचक्राथे / वाखयाम्बभूवाथे / वाखयांबभूवाथे / वाखयामासाथे
वाखयाञ्चकृढ्वे / वाखयांचकृढ्वे / वाखयाम्बभूविध्वे / वाखयांबभूविध्वे / वाखयाम्बभूविढ्वे / वाखयांबभूविढ्वे / वाखयामासिध्वे
उत्तम
वाखयाञ्चक्रे / वाखयांचक्रे / वाखयाम्बभूवे / वाखयांबभूवे / वाखयामाहे
वाखयाञ्चकृवहे / वाखयांचकृवहे / वाखयाम्बभूविवहे / वाखयांबभूविवहे / वाखयामासिवहे
वाखयाञ्चकृमहे / वाखयांचकृमहे / वाखयाम्बभूविमहे / वाखयांबभूविमहे / वाखयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः