लू धातुरूपाणि - लुङ् लकारः

लूञ् छेदने - क्र्यादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलावीत् / अलावीद्
अलाविष्टाम्
अलाविषुः
मध्यम
अलावीः
अलाविष्टम्
अलाविष्ट
उत्तम
अलाविषम्
अलाविष्व
अलाविष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलविष्ट
अलविषाताम्
अलविषत
मध्यम
अलविष्ठाः
अलविषाथाम्
अलविढ्वम् / अलविध्वम्
उत्तम
अलविषि
अलविष्वहि
अलविष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलावि
अलाविषाताम् / अलविषाताम्
अलाविषत / अलविषत
मध्यम
अलाविष्ठाः / अलविष्ठाः
अलाविषाथाम् / अलविषाथाम्
अलाविढ्वम् / अलाविध्वम् / अलविढ्वम् / अलविध्वम्
उत्तम
अलाविषि / अलविषि
अलाविष्वहि / अलविष्वहि
अलाविष्महि / अलविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः