लूष् धातुरूपाणि - लूषँ हिंसायाम् - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लूषयाञ्चकार / लूषयांचकार / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्रतुः / लूषयांचक्रतुः / लूषयाम्बभूवतुः / लूषयांबभूवतुः / लूषयामासतुः
लूषयाञ्चक्रुः / लूषयांचक्रुः / लूषयाम्बभूवुः / लूषयांबभूवुः / लूषयामासुः
मध्यम
लूषयाञ्चकर्थ / लूषयांचकर्थ / लूषयाम्बभूविथ / लूषयांबभूविथ / लूषयामासिथ
लूषयाञ्चक्रथुः / लूषयांचक्रथुः / लूषयाम्बभूवथुः / लूषयांबभूवथुः / लूषयामासथुः
लूषयाञ्चक्र / लूषयांचक्र / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
उत्तम
लूषयाञ्चकर / लूषयांचकर / लूषयाञ्चकार / लूषयांचकार / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चकृव / लूषयांचकृव / लूषयाम्बभूविव / लूषयांबभूविव / लूषयामासिव
लूषयाञ्चकृम / लूषयांचकृम / लूषयाम्बभूविम / लूषयांबभूविम / लूषयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्राते / लूषयांचक्राते / लूषयाम्बभूवतुः / लूषयांबभूवतुः / लूषयामासतुः
लूषयाञ्चक्रिरे / लूषयांचक्रिरे / लूषयाम्बभूवुः / लूषयांबभूवुः / लूषयामासुः
मध्यम
लूषयाञ्चकृषे / लूषयांचकृषे / लूषयाम्बभूविथ / लूषयांबभूविथ / लूषयामासिथ
लूषयाञ्चक्राथे / लूषयांचक्राथे / लूषयाम्बभूवथुः / लूषयांबभूवथुः / लूषयामासथुः
लूषयाञ्चकृढ्वे / लूषयांचकृढ्वे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
उत्तम
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चकृवहे / लूषयांचकृवहे / लूषयाम्बभूविव / लूषयांबभूविव / लूषयामासिव
लूषयाञ्चकृमहे / लूषयांचकृमहे / लूषयाम्बभूविम / लूषयांबभूविम / लूषयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूवे / लूषयांबभूवे / लूषयामाहे
लूषयाञ्चक्राते / लूषयांचक्राते / लूषयाम्बभूवाते / लूषयांबभूवाते / लूषयामासाते
लूषयाञ्चक्रिरे / लूषयांचक्रिरे / लूषयाम्बभूविरे / लूषयांबभूविरे / लूषयामासिरे
मध्यम
लूषयाञ्चकृषे / लूषयांचकृषे / लूषयाम्बभूविषे / लूषयांबभूविषे / लूषयामासिषे
लूषयाञ्चक्राथे / लूषयांचक्राथे / लूषयाम्बभूवाथे / लूषयांबभूवाथे / लूषयामासाथे
लूषयाञ्चकृढ्वे / लूषयांचकृढ्वे / लूषयाम्बभूविध्वे / लूषयांबभूविध्वे / लूषयाम्बभूविढ्वे / लूषयांबभूविढ्वे / लूषयामासिध्वे
उत्तम
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूवे / लूषयांबभूवे / लूषयामाहे
लूषयाञ्चकृवहे / लूषयांचकृवहे / लूषयाम्बभूविवहे / लूषयांबभूविवहे / लूषयामासिवहे
लूषयाञ्चकृमहे / लूषयांचकृमहे / लूषयाम्बभूविमहे / लूषयांबभूविमहे / लूषयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः