लूष् धातुरूपाणि - लूषँ हिंसायाम् - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लूषयति
लूषयतः
लूषयन्ति
मध्यम
लूषयसि
लूषयथः
लूषयथ
उत्तम
लूषयामि
लूषयावः
लूषयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लूषयते
लूषयेते
लूषयन्ते
मध्यम
लूषयसे
लूषयेथे
लूषयध्वे
उत्तम
लूषये
लूषयावहे
लूषयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लूष्यते
लूष्येते
लूष्यन्ते
मध्यम
लूष्यसे
लूष्येथे
लूष्यध्वे
उत्तम
लूष्ये
लूष्यावहे
लूष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः