लूष् धातुरूपाणि - लूषँ हिंसायाम् - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलूषयत् / अलूषयद्
अलूषयताम्
अलूषयन्
मध्यम
अलूषयः
अलूषयतम्
अलूषयत
उत्तम
अलूषयम्
अलूषयाव
अलूषयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलूषयत
अलूषयेताम्
अलूषयन्त
मध्यम
अलूषयथाः
अलूषयेथाम्
अलूषयध्वम्
उत्तम
अलूषये
अलूषयावहि
अलूषयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलूष्यत
अलूष्येताम्
अलूष्यन्त
मध्यम
अलूष्यथाः
अलूष्येथाम्
अलूष्यध्वम्
उत्तम
अलूष्ये
अलूष्यावहि
अलूष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः