लुभ् धातुरूपाणि - लुभँ विमोहने - तुदादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लोभिता / लोब्धा
लोभितारौ / लोब्धारौ
लोभितारः / लोब्धारः
मध्यम
लोभितासि / लोब्धासि
लोभितास्थः / लोब्धास्थः
लोभितास्थ / लोब्धास्थ
उत्तम
लोभितास्मि / लोब्धास्मि
लोभितास्वः / लोब्धास्वः
लोभितास्मः / लोब्धास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लोभिता / लोब्धा
लोभितारौ / लोब्धारौ
लोभितारः / लोब्धारः
मध्यम
लोभितासे / लोब्धासे
लोभितासाथे / लोब्धासाथे
लोभिताध्वे / लोब्धाध्वे
उत्तम
लोभिताहे / लोब्धाहे
लोभितास्वहे / लोब्धास्वहे
लोभितास्महे / लोब्धास्महे
 


सनादि प्रत्ययाः

उपसर्गाः