लिप् धातुरूपाणि - लिपँ उपदेहे - तुदादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलिपत् / अलिपद्
अलिपताम्
अलिपन्
मध्यम
अलिपः
अलिपतम्
अलिपत
उत्तम
अलिपम्
अलिपाव
अलिपाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलिपत / अलिप्त
अलिपेताम् / अलिप्साताम्
अलिपन्त / अलिप्सत
मध्यम
अलिपथाः / अलिप्थाः
अलिपेथाम् / अलिप्साथाम्
अलिपध्वम् / अलिब्ध्वम्
उत्तम
अलिपे / अलिप्सि
अलिपावहि / अलिप्स्वहि
अलिपामहि / अलिप्स्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलिप / अलेपि
अलिपेताम् / अलिप्साताम्
अलिपन्त / अलिप्सत
मध्यम
अलिपथाः / अलिप्थाः
अलिपेथाम् / अलिप्साथाम्
अलिपध्वम् / अलिब्ध्वम्
उत्तम
अलिपे / अलिप्सि
अलिपावहि / अलिप्स्वहि
अलिपामहि / अलिप्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः