लिख् + सन् धातुरूपाणि - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लिलिखिषिता / लिलेखिषिता
लिलिखिषितारौ / लिलेखिषितारौ
लिलिखिषितारः / लिलेखिषितारः
मध्यम
लिलिखिषितासि / लिलेखिषितासि
लिलिखिषितास्थः / लिलेखिषितास्थः
लिलिखिषितास्थ / लिलेखिषितास्थ
उत्तम
लिलिखिषितास्मि / लिलेखिषितास्मि
लिलिखिषितास्वः / लिलेखिषितास्वः
लिलिखिषितास्मः / लिलेखिषितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिलिखिषिता / लिलेखिषिता
लिलिखिषितारौ / लिलेखिषितारौ
लिलिखिषितारः / लिलेखिषितारः
मध्यम
लिलिखिषितासे / लिलेखिषितासे
लिलिखिषितासाथे / लिलेखिषितासाथे
लिलिखिषिताध्वे / लिलेखिषिताध्वे
उत्तम
लिलिखिषिताहे / लिलेखिषिताहे
लिलिखिषितास्वहे / लिलेखिषितास्वहे
लिलिखिषितास्महे / लिलेखिषितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः