लिख् + सन् धातुरूपाणि - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लिलिखिषति / लिलेखिषति
लिलिखिषतः / लिलेखिषतः
लिलिखिषन्ति / लिलेखिषन्ति
मध्यम
लिलिखिषसि / लिलेखिषसि
लिलिखिषथः / लिलेखिषथः
लिलिखिषथ / लिलेखिषथ
उत्तम
लिलिखिषामि / लिलेखिषामि
लिलिखिषावः / लिलेखिषावः
लिलिखिषामः / लिलेखिषामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लिलिखिष्यते / लिलेखिष्यते
लिलिखिष्येते / लिलेखिष्येते
लिलिखिष्यन्ते / लिलेखिष्यन्ते
मध्यम
लिलिखिष्यसे / लिलेखिष्यसे
लिलिखिष्येथे / लिलेखिष्येथे
लिलिखिष्यध्वे / लिलेखिष्यध्वे
उत्तम
लिलिखिष्ये / लिलेखिष्ये
लिलिखिष्यावहे / लिलेखिष्यावहे
लिलिखिष्यामहे / लिलेखिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः